सुबन्तावली ?पयस्काम

Roma

पुमान्एकद्विबहु
प्रथमापयस्कामः पयस्कामौ पयस्कामाः
सम्बोधनम्पयस्काम पयस्कामौ पयस्कामाः
द्वितीयापयस्कामम् पयस्कामौ पयस्कामान्
तृतीयापयस्कामेन पयस्कामाभ्याम् पयस्कामैः पयस्कामेभिः
चतुर्थीपयस्कामाय पयस्कामाभ्याम् पयस्कामेभ्यः
पञ्चमीपयस्कामात् पयस्कामाभ्याम् पयस्कामेभ्यः
षष्ठीपयस्कामस्य पयस्कामयोः पयस्कामानाम्
सप्तमीपयस्कामे पयस्कामयोः पयस्कामेषु

समास पयस्काम

अव्यय ॰पयस्कामम् ॰पयस्कामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria