Declension table of ?pavtavatī

Deva

FeminineSingularDualPlural
Nominativepavtavatī pavtavatyau pavtavatyaḥ
Vocativepavtavati pavtavatyau pavtavatyaḥ
Accusativepavtavatīm pavtavatyau pavtavatīḥ
Instrumentalpavtavatyā pavtavatībhyām pavtavatībhiḥ
Dativepavtavatyai pavtavatībhyām pavtavatībhyaḥ
Ablativepavtavatyāḥ pavtavatībhyām pavtavatībhyaḥ
Genitivepavtavatyāḥ pavtavatyoḥ pavtavatīnām
Locativepavtavatyām pavtavatyoḥ pavtavatīṣu

Compound pavtavati - pavtavatī -

Adverb -pavtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria