Declension table of ?pavta

Deva

NeuterSingularDualPlural
Nominativepavtam pavte pavtāni
Vocativepavta pavte pavtāni
Accusativepavtam pavte pavtāni
Instrumentalpavtena pavtābhyām pavtaiḥ
Dativepavtāya pavtābhyām pavtebhyaḥ
Ablativepavtāt pavtābhyām pavtebhyaḥ
Genitivepavtasya pavtayoḥ pavtānām
Locativepavte pavtayoḥ pavteṣu

Compound pavta -

Adverb -pavtam -pavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria