सुबन्तावली ?पवित्र्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापवित्र्यमाणः पवित्र्यमाणौ पवित्र्यमाणाः
सम्बोधनम्पवित्र्यमाण पवित्र्यमाणौ पवित्र्यमाणाः
द्वितीयापवित्र्यमाणम् पवित्र्यमाणौ पवित्र्यमाणान्
तृतीयापवित्र्यमाणेन पवित्र्यमाणाभ्याम् पवित्र्यमाणैः पवित्र्यमाणेभिः
चतुर्थीपवित्र्यमाणाय पवित्र्यमाणाभ्याम् पवित्र्यमाणेभ्यः
पञ्चमीपवित्र्यमाणात् पवित्र्यमाणाभ्याम् पवित्र्यमाणेभ्यः
षष्ठीपवित्र्यमाणस्य पवित्र्यमाणयोः पवित्र्यमाणानाम्
सप्तमीपवित्र्यमाणे पवित्र्यमाणयोः पवित्र्यमाणेषु

समास पवित्र्यमाण

अव्यय ॰पवित्र्यमाणम् ॰पवित्र्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria