Declension table of ?pavitritavat

Deva

MasculineSingularDualPlural
Nominativepavitritavān pavitritavantau pavitritavantaḥ
Vocativepavitritavan pavitritavantau pavitritavantaḥ
Accusativepavitritavantam pavitritavantau pavitritavataḥ
Instrumentalpavitritavatā pavitritavadbhyām pavitritavadbhiḥ
Dativepavitritavate pavitritavadbhyām pavitritavadbhyaḥ
Ablativepavitritavataḥ pavitritavadbhyām pavitritavadbhyaḥ
Genitivepavitritavataḥ pavitritavatoḥ pavitritavatām
Locativepavitritavati pavitritavatoḥ pavitritavatsu

Compound pavitritavat -

Adverb -pavitritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria