Declension table of ?pavitrīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepavitrīkaraṇam pavitrīkaraṇe pavitrīkaraṇāni
Vocativepavitrīkaraṇa pavitrīkaraṇe pavitrīkaraṇāni
Accusativepavitrīkaraṇam pavitrīkaraṇe pavitrīkaraṇāni
Instrumentalpavitrīkaraṇena pavitrīkaraṇābhyām pavitrīkaraṇaiḥ
Dativepavitrīkaraṇāya pavitrīkaraṇābhyām pavitrīkaraṇebhyaḥ
Ablativepavitrīkaraṇāt pavitrīkaraṇābhyām pavitrīkaraṇebhyaḥ
Genitivepavitrīkaraṇasya pavitrīkaraṇayoḥ pavitrīkaraṇānām
Locativepavitrīkaraṇe pavitrīkaraṇayoḥ pavitrīkaraṇeṣu

Compound pavitrīkaraṇa -

Adverb -pavitrīkaraṇam -pavitrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria