सुबन्तावली ?पवित्रेष्टिप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमापवित्रेष्टिप्रयोगः पवित्रेष्टिप्रयोगौ पवित्रेष्टिप्रयोगाः
सम्बोधनम्पवित्रेष्टिप्रयोग पवित्रेष्टिप्रयोगौ पवित्रेष्टिप्रयोगाः
द्वितीयापवित्रेष्टिप्रयोगम् पवित्रेष्टिप्रयोगौ पवित्रेष्टिप्रयोगान्
तृतीयापवित्रेष्टिप्रयोगेण पवित्रेष्टिप्रयोगाभ्याम् पवित्रेष्टिप्रयोगैः पवित्रेष्टिप्रयोगेभिः
चतुर्थीपवित्रेष्टिप्रयोगाय पवित्रेष्टिप्रयोगाभ्याम् पवित्रेष्टिप्रयोगेभ्यः
पञ्चमीपवित्रेष्टिप्रयोगात् पवित्रेष्टिप्रयोगाभ्याम् पवित्रेष्टिप्रयोगेभ्यः
षष्ठीपवित्रेष्टिप्रयोगस्य पवित्रेष्टिप्रयोगयोः पवित्रेष्टिप्रयोगाणाम्
सप्तमीपवित्रेष्टिप्रयोगे पवित्रेष्टिप्रयोगयोः पवित्रेष्टिप्रयोगेषु

समास पवित्रेष्टिप्रयोग

अव्यय ॰पवित्रेष्टिप्रयोगम् ॰पवित्रेष्टिप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria