Declension table of ?pavitreṣṭipaddhati

Deva

FeminineSingularDualPlural
Nominativepavitreṣṭipaddhatiḥ pavitreṣṭipaddhatī pavitreṣṭipaddhatayaḥ
Vocativepavitreṣṭipaddhate pavitreṣṭipaddhatī pavitreṣṭipaddhatayaḥ
Accusativepavitreṣṭipaddhatim pavitreṣṭipaddhatī pavitreṣṭipaddhatīḥ
Instrumentalpavitreṣṭipaddhatyā pavitreṣṭipaddhatibhyām pavitreṣṭipaddhatibhiḥ
Dativepavitreṣṭipaddhatyai pavitreṣṭipaddhataye pavitreṣṭipaddhatibhyām pavitreṣṭipaddhatibhyaḥ
Ablativepavitreṣṭipaddhatyāḥ pavitreṣṭipaddhateḥ pavitreṣṭipaddhatibhyām pavitreṣṭipaddhatibhyaḥ
Genitivepavitreṣṭipaddhatyāḥ pavitreṣṭipaddhateḥ pavitreṣṭipaddhatyoḥ pavitreṣṭipaddhatīnām
Locativepavitreṣṭipaddhatyām pavitreṣṭipaddhatau pavitreṣṭipaddhatyoḥ pavitreṣṭipaddhatiṣu

Compound pavitreṣṭipaddhati -

Adverb -pavitreṣṭipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria