सुबन्तावली ?पवित्रयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापवित्रयिष्यन्ती पवित्रयिष्यन्त्यौ पवित्रयिष्यन्त्यः
सम्बोधनम्पवित्रयिष्यन्ति पवित्रयिष्यन्त्यौ पवित्रयिष्यन्त्यः
द्वितीयापवित्रयिष्यन्तीम् पवित्रयिष्यन्त्यौ पवित्रयिष्यन्तीः
तृतीयापवित्रयिष्यन्त्या पवित्रयिष्यन्तीभ्याम् पवित्रयिष्यन्तीभिः
चतुर्थीपवित्रयिष्यन्त्यै पवित्रयिष्यन्तीभ्याम् पवित्रयिष्यन्तीभ्यः
पञ्चमीपवित्रयिष्यन्त्याः पवित्रयिष्यन्तीभ्याम् पवित्रयिष्यन्तीभ्यः
षष्ठीपवित्रयिष्यन्त्याः पवित्रयिष्यन्त्योः पवित्रयिष्यन्तीनाम्
सप्तमीपवित्रयिष्यन्त्याम् पवित्रयिष्यन्त्योः पवित्रयिष्यन्तीषु

समास पवित्रयिष्यन्ति पवित्रयिष्यन्ती

अव्यय ॰पवित्रयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria