सुबन्तावली ?पवित्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापवित्रयिष्यमाणः पवित्रयिष्यमाणौ पवित्रयिष्यमाणाः
सम्बोधनम्पवित्रयिष्यमाण पवित्रयिष्यमाणौ पवित्रयिष्यमाणाः
द्वितीयापवित्रयिष्यमाणम् पवित्रयिष्यमाणौ पवित्रयिष्यमाणान्
तृतीयापवित्रयिष्यमाणेन पवित्रयिष्यमाणाभ्याम् पवित्रयिष्यमाणैः पवित्रयिष्यमाणेभिः
चतुर्थीपवित्रयिष्यमाणाय पवित्रयिष्यमाणाभ्याम् पवित्रयिष्यमाणेभ्यः
पञ्चमीपवित्रयिष्यमाणात् पवित्रयिष्यमाणाभ्याम् पवित्रयिष्यमाणेभ्यः
षष्ठीपवित्रयिष्यमाणस्य पवित्रयिष्यमाणयोः पवित्रयिष्यमाणानाम्
सप्तमीपवित्रयिष्यमाणे पवित्रयिष्यमाणयोः पवित्रयिष्यमाणेषु

समास पवित्रयिष्यमाण

अव्यय ॰पवित्रयिष्यमाणम् ॰पवित्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria