सुबन्तावली ?पवयितृ

Roma

पुमान्एकद्विबहु
प्रथमापवयिता पवयितारौ पवयितारः
सम्बोधनम्पवयितः पवयितारौ पवयितारः
द्वितीयापवयितारम् पवयितारौ पवयितॄन्
तृतीयापवयित्रा पवयितृभ्याम् पवयितृभिः
चतुर्थीपवयित्रे पवयितृभ्याम् पवयितृभ्यः
पञ्चमीपवयितुः पवयितृभ्याम् पवयितृभ्यः
षष्ठीपवयितुः पवयित्रोः पवयितॄणाम्
सप्तमीपवयितरि पवयित्रोः पवयितृषु

समास पवयितृ

अव्यय ॰पवयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria