Declension table of pavarga

Deva

MasculineSingularDualPlural
Nominativepavargaḥ pavargau pavargāḥ
Vocativepavarga pavargau pavargāḥ
Accusativepavargam pavargau pavargān
Instrumentalpavargeṇa pavargābhyām pavargaiḥ pavargebhiḥ
Dativepavargāya pavargābhyām pavargebhyaḥ
Ablativepavargāt pavargābhyām pavargebhyaḥ
Genitivepavargasya pavargayoḥ pavargāṇām
Locativepavarge pavargayoḥ pavargeṣu

Compound pavarga -

Adverb -pavargam -pavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria