Declension table of ?pavantī

Deva

FeminineSingularDualPlural
Nominativepavantī pavantyau pavantyaḥ
Vocativepavanti pavantyau pavantyaḥ
Accusativepavantīm pavantyau pavantīḥ
Instrumentalpavantyā pavantībhyām pavantībhiḥ
Dativepavantyai pavantībhyām pavantībhyaḥ
Ablativepavantyāḥ pavantībhyām pavantībhyaḥ
Genitivepavantyāḥ pavantyoḥ pavantīnām
Locativepavantyām pavantyoḥ pavantīṣu

Compound pavanti - pavantī -

Adverb -pavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria