Declension table of ?pavanotkampinī

Deva

FeminineSingularDualPlural
Nominativepavanotkampinī pavanotkampinyau pavanotkampinyaḥ
Vocativepavanotkampini pavanotkampinyau pavanotkampinyaḥ
Accusativepavanotkampinīm pavanotkampinyau pavanotkampinīḥ
Instrumentalpavanotkampinyā pavanotkampinībhyām pavanotkampinībhiḥ
Dativepavanotkampinyai pavanotkampinībhyām pavanotkampinībhyaḥ
Ablativepavanotkampinyāḥ pavanotkampinībhyām pavanotkampinībhyaḥ
Genitivepavanotkampinyāḥ pavanotkampinyoḥ pavanotkampinīnām
Locativepavanotkampinyām pavanotkampinyoḥ pavanotkampinīṣu

Compound pavanotkampini - pavanotkampinī -

Adverb -pavanotkampini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria