सुबन्तावली ?पवनरंहस्

Roma

नपुंसकम्एकद्विबहु
प्रथमापवनरंहः पवनरंहसी पवनरंहांसि
सम्बोधनम्पवनरंहः पवनरंहसी पवनरंहांसि
द्वितीयापवनरंहः पवनरंहसी पवनरंहांसि
तृतीयापवनरंहसा पवनरंहोभ्याम् पवनरंहोभिः
चतुर्थीपवनरंहसे पवनरंहोभ्याम् पवनरंहोभ्यः
पञ्चमीपवनरंहसः पवनरंहोभ्याम् पवनरंहोभ्यः
षष्ठीपवनरंहसः पवनरंहसोः पवनरंहसाम्
सप्तमीपवनरंहसि पवनरंहसोः पवनरंहःसु

समास पवनरंहस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria