सुबन्तावली ?पवनक्षिप्त

Roma

पुमान्एकद्विबहु
प्रथमापवनक्षिप्तः पवनक्षिप्तौ पवनक्षिप्ताः
सम्बोधनम्पवनक्षिप्त पवनक्षिप्तौ पवनक्षिप्ताः
द्वितीयापवनक्षिप्तम् पवनक्षिप्तौ पवनक्षिप्तान्
तृतीयापवनक्षिप्तेन पवनक्षिप्ताभ्याम् पवनक्षिप्तैः पवनक्षिप्तेभिः
चतुर्थीपवनक्षिप्ताय पवनक्षिप्ताभ्याम् पवनक्षिप्तेभ्यः
पञ्चमीपवनक्षिप्तात् पवनक्षिप्ताभ्याम् पवनक्षिप्तेभ्यः
षष्ठीपवनक्षिप्तस्य पवनक्षिप्तयोः पवनक्षिप्तानाम्
सप्तमीपवनक्षिप्ते पवनक्षिप्तयोः पवनक्षिप्तेषु

समास पवनक्षिप्त

अव्यय ॰पवनक्षिप्तम् ॰पवनक्षिप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria