सुबन्तावली ?पवनज

Roma

पुमान्एकद्विबहु
प्रथमापवनजः पवनजौ पवनजाः
सम्बोधनम्पवनज पवनजौ पवनजाः
द्वितीयापवनजम् पवनजौ पवनजान्
तृतीयापवनजेन पवनजाभ्याम् पवनजैः पवनजेभिः
चतुर्थीपवनजाय पवनजाभ्याम् पवनजेभ्यः
पञ्चमीपवनजात् पवनजाभ्याम् पवनजेभ्यः
षष्ठीपवनजस्य पवनजयोः पवनजानाम्
सप्तमीपवनजे पवनजयोः पवनजेषु

समास पवनज

अव्यय ॰पवनजम् ॰पवनजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria