सुबन्तावली ?पवनाहता

Roma

स्त्रीएकद्विबहु
प्रथमापवनाहता पवनाहते पवनाहताः
सम्बोधनम्पवनाहते पवनाहते पवनाहताः
द्वितीयापवनाहताम् पवनाहते पवनाहताः
तृतीयापवनाहतया पवनाहताभ्याम् पवनाहताभिः
चतुर्थीपवनाहतायै पवनाहताभ्याम् पवनाहताभ्यः
पञ्चमीपवनाहतायाः पवनाहताभ्याम् पवनाहताभ्यः
षष्ठीपवनाहतायाः पवनाहतयोः पवनाहतानाम्
सप्तमीपवनाहतायाम् पवनाहतयोः पवनाहतासु

अव्यय ॰पवनाहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria