Declension table of pavana

Deva

NeuterSingularDualPlural
Nominativepavanam pavane pavanāni
Vocativepavana pavane pavanāni
Accusativepavanam pavane pavanāni
Instrumentalpavanena pavanābhyām pavanaiḥ
Dativepavanāya pavanābhyām pavanebhyaḥ
Ablativepavanāt pavanābhyām pavanebhyaḥ
Genitivepavanasya pavanayoḥ pavanānām
Locativepavane pavanayoḥ pavaneṣu

Compound pavana -

Adverb -pavanam -pavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria