Declension table of pavana

Deva

MasculineSingularDualPlural
Nominativepavanaḥ pavanau pavanāḥ
Vocativepavana pavanau pavanāḥ
Accusativepavanam pavanau pavanān
Instrumentalpavanena pavanābhyām pavanaiḥ pavanebhiḥ
Dativepavanāya pavanābhyām pavanebhyaḥ
Ablativepavanāt pavanābhyām pavanebhyaḥ
Genitivepavanasya pavanayoḥ pavanānām
Locativepavane pavanayoḥ pavaneṣu

Compound pavana -

Adverb -pavanam -pavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria