Declension table of ?pavamānavatā

Deva

FeminineSingularDualPlural
Nominativepavamānavatā pavamānavate pavamānavatāḥ
Vocativepavamānavate pavamānavate pavamānavatāḥ
Accusativepavamānavatām pavamānavate pavamānavatāḥ
Instrumentalpavamānavatayā pavamānavatābhyām pavamānavatābhiḥ
Dativepavamānavatāyai pavamānavatābhyām pavamānavatābhyaḥ
Ablativepavamānavatāyāḥ pavamānavatābhyām pavamānavatābhyaḥ
Genitivepavamānavatāyāḥ pavamānavatayoḥ pavamānavatānām
Locativepavamānavatāyām pavamānavatayoḥ pavamānavatāsu

Adverb -pavamānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria