सुबन्तावली ?पवमानपञ्चसूक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमापवमानपञ्चसूक्तम् पवमानपञ्चसूक्ते पवमानपञ्चसूक्तानि
सम्बोधनम्पवमानपञ्चसूक्त पवमानपञ्चसूक्ते पवमानपञ्चसूक्तानि
द्वितीयापवमानपञ्चसूक्तम् पवमानपञ्चसूक्ते पवमानपञ्चसूक्तानि
तृतीयापवमानपञ्चसूक्तेन पवमानपञ्चसूक्ताभ्याम् पवमानपञ्चसूक्तैः
चतुर्थीपवमानपञ्चसूक्ताय पवमानपञ्चसूक्ताभ्याम् पवमानपञ्चसूक्तेभ्यः
पञ्चमीपवमानपञ्चसूक्तात् पवमानपञ्चसूक्ताभ्याम् पवमानपञ्चसूक्तेभ्यः
षष्ठीपवमानपञ्चसूक्तस्य पवमानपञ्चसूक्तयोः पवमानपञ्चसूक्तानाम्
सप्तमीपवमानपञ्चसूक्ते पवमानपञ्चसूक्तयोः पवमानपञ्चसूक्तेषु

समास पवमानपञ्चसूक्त

अव्यय ॰पवमानपञ्चसूक्तम् ॰पवमानपञ्चसूक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria