सुबन्तावली ?पवमानहविस्

Roma

नपुंसकम्एकद्विबहु
प्रथमापवमानहविः पवमानहविषी पवमानहवींषि
सम्बोधनम्पवमानहविः पवमानहविषी पवमानहवींषि
द्वितीयापवमानहविः पवमानहविषी पवमानहवींषि
तृतीयापवमानहविषा पवमानहविर्भ्याम् पवमानहविर्भिः
चतुर्थीपवमानहविषे पवमानहविर्भ्याम् पवमानहविर्भ्यः
पञ्चमीपवमानहविषः पवमानहविर्भ्याम् पवमानहविर्भ्यः
षष्ठीपवमानहविषः पवमानहविषोः पवमानहविषाम्
सप्तमीपवमानहविषि पवमानहविषोः पवमानहविःषु

समास पवमानहविस्

अव्यय ॰पवमानहविस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria