सुबन्तावली ?पवमानटिप्पन

Roma

पुमान्एकद्विबहु
प्रथमापवमानटिप्पनः पवमानटिप्पनौ पवमानटिप्पनाः
सम्बोधनम्पवमानटिप्पन पवमानटिप्पनौ पवमानटिप्पनाः
द्वितीयापवमानटिप्पनम् पवमानटिप्पनौ पवमानटिप्पनान्
तृतीयापवमानटिप्पनेन पवमानटिप्पनाभ्याम् पवमानटिप्पनैः पवमानटिप्पनेभिः
चतुर्थीपवमानटिप्पनाय पवमानटिप्पनाभ्याम् पवमानटिप्पनेभ्यः
पञ्चमीपवमानटिप्पनात् पवमानटिप्पनाभ्याम् पवमानटिप्पनेभ्यः
षष्ठीपवमानटिप्पनस्य पवमानटिप्पनयोः पवमानटिप्पनानाम्
सप्तमीपवमानटिप्पने पवमानटिप्पनयोः पवमानटिप्पनेषु

समास पवमानटिप्पन

अव्यय ॰पवमानटिप्पनम् ॰पवमानटिप्पनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria