सुबन्तावली ?पव

Roma

पुमान्एकद्विबहु
प्रथमापवः पवौ पवाः
सम्बोधनम्पव पवौ पवाः
द्वितीयापवम् पवौ पवान्
तृतीयापवेन पवाभ्याम् पवैः पवेभिः
चतुर्थीपवाय पवाभ्याम् पवेभ्यः
पञ्चमीपवात् पवाभ्याम् पवेभ्यः
षष्ठीपवस्य पवयोः पवानाम्
सप्तमीपवे पवयोः पवेषु

समास पव

अव्यय ॰पवम् ॰पवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria