सुबन्तावली ?पवष्टुरिक

Roma

पुमान्एकद्विबहु
प्रथमापवष्टुरिकः पवष्टुरिकौ पवष्टुरिकाः
सम्बोधनम्पवष्टुरिक पवष्टुरिकौ पवष्टुरिकाः
द्वितीयापवष्टुरिकम् पवष्टुरिकौ पवष्टुरिकान्
तृतीयापवष्टुरिकेण पवष्टुरिकाभ्याम् पवष्टुरिकैः पवष्टुरिकेभिः
चतुर्थीपवष्टुरिकाय पवष्टुरिकाभ्याम् पवष्टुरिकेभ्यः
पञ्चमीपवष्टुरिकात् पवष्टुरिकाभ्याम् पवष्टुरिकेभ्यः
षष्ठीपवष्टुरिकस्य पवष्टुरिकयोः पवष्टुरिकाणाम्
सप्तमीपवष्टुरिके पवष्टुरिकयोः पवष्टुरिकेषु

समास पवष्टुरिक

अव्यय ॰पवष्टुरिकम् ॰पवष्टुरिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria