सुबन्तावली ?पौर्वपञ्चालक

Roma

पुमान्एकद्विबहु
प्रथमापौर्वपञ्चालकः पौर्वपञ्चालकौ पौर्वपञ्चालकाः
सम्बोधनम्पौर्वपञ्चालक पौर्वपञ्चालकौ पौर्वपञ्चालकाः
द्वितीयापौर्वपञ्चालकम् पौर्वपञ्चालकौ पौर्वपञ्चालकान्
तृतीयापौर्वपञ्चालकेन पौर्वपञ्चालकाभ्याम् पौर्वपञ्चालकैः पौर्वपञ्चालकेभिः
चतुर्थीपौर्वपञ्चालकाय पौर्वपञ्चालकाभ्याम् पौर्वपञ्चालकेभ्यः
पञ्चमीपौर्वपञ्चालकात् पौर्वपञ्चालकाभ्याम् पौर्वपञ्चालकेभ्यः
षष्ठीपौर्वपञ्चालकस्य पौर्वपञ्चालकयोः पौर्वपञ्चालकानाम्
सप्तमीपौर्वपञ्चालके पौर्वपञ्चालकयोः पौर्वपञ्चालकेषु

समास पौर्वपञ्चालक

अव्यय ॰पौर्वपञ्चालकम् ॰पौर्वपञ्चालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria