Declension table of ?paurvadehikā

Deva

FeminineSingularDualPlural
Nominativepaurvadehikā paurvadehike paurvadehikāḥ
Vocativepaurvadehike paurvadehike paurvadehikāḥ
Accusativepaurvadehikām paurvadehike paurvadehikāḥ
Instrumentalpaurvadehikayā paurvadehikābhyām paurvadehikābhiḥ
Dativepaurvadehikāyai paurvadehikābhyām paurvadehikābhyaḥ
Ablativepaurvadehikāyāḥ paurvadehikābhyām paurvadehikābhyaḥ
Genitivepaurvadehikāyāḥ paurvadehikayoḥ paurvadehikānām
Locativepaurvadehikāyām paurvadehikayoḥ paurvadehikāsu

Adverb -paurvadehikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria