सुबन्तावली ?पौर्णमासस्थालीपाकप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमापौर्णमासस्थालीपाकप्रयोगः पौर्णमासस्थालीपाकप्रयोगौ पौर्णमासस्थालीपाकप्रयोगाः
सम्बोधनम्पौर्णमासस्थालीपाकप्रयोग पौर्णमासस्थालीपाकप्रयोगौ पौर्णमासस्थालीपाकप्रयोगाः
द्वितीयापौर्णमासस्थालीपाकप्रयोगम् पौर्णमासस्थालीपाकप्रयोगौ पौर्णमासस्थालीपाकप्रयोगान्
तृतीयापौर्णमासस्थालीपाकप्रयोगेण पौर्णमासस्थालीपाकप्रयोगाभ्याम् पौर्णमासस्थालीपाकप्रयोगैः पौर्णमासस्थालीपाकप्रयोगेभिः
चतुर्थीपौर्णमासस्थालीपाकप्रयोगाय पौर्णमासस्थालीपाकप्रयोगाभ्याम् पौर्णमासस्थालीपाकप्रयोगेभ्यः
पञ्चमीपौर्णमासस्थालीपाकप्रयोगात् पौर्णमासस्थालीपाकप्रयोगाभ्याम् पौर्णमासस्थालीपाकप्रयोगेभ्यः
षष्ठीपौर्णमासस्थालीपाकप्रयोगस्य पौर्णमासस्थालीपाकप्रयोगयोः पौर्णमासस्थालीपाकप्रयोगाणाम्
सप्तमीपौर्णमासस्थालीपाकप्रयोगे पौर्णमासस्थालीपाकप्रयोगयोः पौर्णमासस्थालीपाकप्रयोगेषु

समास पौर्णमासस्थालीपाकप्रयोग

अव्यय ॰पौर्णमासस्थालीपाकप्रयोगम् ॰पौर्णमासस्थालीपाकप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria