सुबन्तावली ?पौर्णदर्व

Roma

नपुंसकम्एकद्विबहु
प्रथमापौर्णदर्वम् पौर्णदर्वे पौर्णदर्वाणि
सम्बोधनम्पौर्णदर्व पौर्णदर्वे पौर्णदर्वाणि
द्वितीयापौर्णदर्वम् पौर्णदर्वे पौर्णदर्वाणि
तृतीयापौर्णदर्वेण पौर्णदर्वाभ्याम् पौर्णदर्वैः
चतुर्थीपौर्णदर्वाय पौर्णदर्वाभ्याम् पौर्णदर्वेभ्यः
पञ्चमीपौर्णदर्वात् पौर्णदर्वाभ्याम् पौर्णदर्वेभ्यः
षष्ठीपौर्णदर्वस्य पौर्णदर्वयोः पौर्णदर्वाणाम्
सप्तमीपौर्णदर्वे पौर्णदर्वयोः पौर्णदर्वेषु

समास पौर्णदर्व

अव्यय ॰पौर्णदर्वम् ॰पौर्णदर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria