सुबन्तावली ?पौनर्वसव

Roma

नपुंसकम्एकद्विबहु
प्रथमापौनर्वसवम् पौनर्वसवे पौनर्वसवानि
सम्बोधनम्पौनर्वसव पौनर्वसवे पौनर्वसवानि
द्वितीयापौनर्वसवम् पौनर्वसवे पौनर्वसवानि
तृतीयापौनर्वसवेन पौनर्वसवाभ्याम् पौनर्वसवैः
चतुर्थीपौनर्वसवाय पौनर्वसवाभ्याम् पौनर्वसवेभ्यः
पञ्चमीपौनर्वसवात् पौनर्वसवाभ्याम् पौनर्वसवेभ्यः
षष्ठीपौनर्वसवस्य पौनर्वसवयोः पौनर्वसवानाम्
सप्तमीपौनर्वसवे पौनर्वसवयोः पौनर्वसवेषु

समास पौनर्वसव

अव्यय ॰पौनर्वसवम् ॰पौनर्वसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria