सुबन्तावली ?पौलिशमत

Roma

नपुंसकम्एकद्विबहु
प्रथमापौलिशमतम् पौलिशमते पौलिशमतानि
सम्बोधनम्पौलिशमत पौलिशमते पौलिशमतानि
द्वितीयापौलिशमतम् पौलिशमते पौलिशमतानि
तृतीयापौलिशमतेन पौलिशमताभ्याम् पौलिशमतैः
चतुर्थीपौलिशमताय पौलिशमताभ्याम् पौलिशमतेभ्यः
पञ्चमीपौलिशमतात् पौलिशमताभ्याम् पौलिशमतेभ्यः
षष्ठीपौलिशमतस्य पौलिशमतयोः पौलिशमतानाम्
सप्तमीपौलिशमते पौलिशमतयोः पौलिशमतेषु

समास पौलिशमत

अव्यय ॰पौलिशमतम् ॰पौलिशमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria