Declension table of ?paudgalikā

Deva

FeminineSingularDualPlural
Nominativepaudgalikā paudgalike paudgalikāḥ
Vocativepaudgalike paudgalike paudgalikāḥ
Accusativepaudgalikām paudgalike paudgalikāḥ
Instrumentalpaudgalikayā paudgalikābhyām paudgalikābhiḥ
Dativepaudgalikāyai paudgalikābhyām paudgalikābhyaḥ
Ablativepaudgalikāyāḥ paudgalikābhyām paudgalikābhyaḥ
Genitivepaudgalikāyāḥ paudgalikayoḥ paudgalikānām
Locativepaudgalikāyām paudgalikayoḥ paudgalikāsu

Adverb -paudgalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria