सुबन्तावली ?पौष्पिण्ड्य

Roma

पुमान्एकद्विबहु
प्रथमापौष्पिण्ड्यः पौष्पिण्ड्यौ पौष्पिण्ड्याः
सम्बोधनम्पौष्पिण्ड्य पौष्पिण्ड्यौ पौष्पिण्ड्याः
द्वितीयापौष्पिण्ड्यम् पौष्पिण्ड्यौ पौष्पिण्ड्यान्
तृतीयापौष्पिण्ड्येन पौष्पिण्ड्याभ्याम् पौष्पिण्ड्यैः पौष्पिण्ड्येभिः
चतुर्थीपौष्पिण्ड्याय पौष्पिण्ड्याभ्याम् पौष्पिण्ड्येभ्यः
पञ्चमीपौष्पिण्ड्यात् पौष्पिण्ड्याभ्याम् पौष्पिण्ड्येभ्यः
षष्ठीपौष्पिण्ड्यस्य पौष्पिण्ड्ययोः पौष्पिण्ड्यानाम्
सप्तमीपौष्पिण्ड्ये पौष्पिण्ड्ययोः पौष्पिण्ड्येषु

समास पौष्पिण्ड्य

अव्यय ॰पौष्पिण्ड्यम् ॰पौष्पिण्ड्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria