सुबन्तावली ?पौष्करतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापौष्करतन्त्रम् पौष्करतन्त्रे पौष्करतन्त्राणि
सम्बोधनम्पौष्करतन्त्र पौष्करतन्त्रे पौष्करतन्त्राणि
द्वितीयापौष्करतन्त्रम् पौष्करतन्त्रे पौष्करतन्त्राणि
तृतीयापौष्करतन्त्रेण पौष्करतन्त्राभ्याम् पौष्करतन्त्रैः
चतुर्थीपौष्करतन्त्राय पौष्करतन्त्राभ्याम् पौष्करतन्त्रेभ्यः
पञ्चमीपौष्करतन्त्रात् पौष्करतन्त्राभ्याम् पौष्करतन्त्रेभ्यः
षष्ठीपौष्करतन्त्रस्य पौष्करतन्त्रयोः पौष्करतन्त्राणाम्
सप्तमीपौष्करतन्त्रे पौष्करतन्त्रयोः पौष्करतन्त्रेषु

समास पौष्करतन्त्र

अव्यय ॰पौष्करतन्त्रम् ॰पौष्करतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria