सुबन्तावली पौण्ड्रक्षेत्रमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापौण्ड्रक्षेत्रमाहात्म्यम् पौण्ड्रक्षेत्रमाहात्म्ये पौण्ड्रक्षेत्रमाहात्म्यानि
सम्बोधनम्पौण्ड्रक्षेत्रमाहात्म्य पौण्ड्रक्षेत्रमाहात्म्ये पौण्ड्रक्षेत्रमाहात्म्यानि
द्वितीयापौण्ड्रक्षेत्रमाहात्म्यम् पौण्ड्रक्षेत्रमाहात्म्ये पौण्ड्रक्षेत्रमाहात्म्यानि
तृतीयापौण्ड्रक्षेत्रमाहात्म्येन पौण्ड्रक्षेत्रमाहात्म्याभ्याम् पौण्ड्रक्षेत्रमाहात्म्यैः
चतुर्थीपौण्ड्रक्षेत्रमाहात्म्याय पौण्ड्रक्षेत्रमाहात्म्याभ्याम् पौण्ड्रक्षेत्रमाहात्म्येभ्यः
पञ्चमीपौण्ड्रक्षेत्रमाहात्म्यात् पौण्ड्रक्षेत्रमाहात्म्याभ्याम् पौण्ड्रक्षेत्रमाहात्म्येभ्यः
षष्ठीपौण्ड्रक्षेत्रमाहात्म्यस्य पौण्ड्रक्षेत्रमाहात्म्ययोः पौण्ड्रक्षेत्रमाहात्म्यानाम्
सप्तमीपौण्ड्रक्षेत्रमाहात्म्ये पौण्ड्रक्षेत्रमाहात्म्ययोः पौण्ड्रक्षेत्रमाहात्म्येषु

समास पौण्ड्रक्षेत्रमाहात्म्य

अव्यय ॰पौण्ड्रक्षेत्रमाहात्म्यम् ॰पौण्ड्रक्षेत्रमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria