Declension table of ?patyat

Deva

NeuterSingularDualPlural
Nominativepatyat patyantī patyatī patyanti
Vocativepatyat patyantī patyatī patyanti
Accusativepatyat patyantī patyatī patyanti
Instrumentalpatyatā patyadbhyām patyadbhiḥ
Dativepatyate patyadbhyām patyadbhyaḥ
Ablativepatyataḥ patyadbhyām patyadbhyaḥ
Genitivepatyataḥ patyatoḥ patyatām
Locativepatyati patyatoḥ patyatsu

Adverb -patyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria