Declension table of ?patyat

Deva

MasculineSingularDualPlural
Nominativepatyan patyantau patyantaḥ
Vocativepatyan patyantau patyantaḥ
Accusativepatyantam patyantau patyataḥ
Instrumentalpatyatā patyadbhyām patyadbhiḥ
Dativepatyate patyadbhyām patyadbhyaḥ
Ablativepatyataḥ patyadbhyām patyadbhyaḥ
Genitivepatyataḥ patyatoḥ patyatām
Locativepatyati patyatoḥ patyatsu

Compound patyat -

Adverb -patyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria