सुबन्तावली ?पत्त्ररञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमापत्त्ररञ्जनम् पत्त्ररञ्जने पत्त्ररञ्जनानि
सम्बोधनम्पत्त्ररञ्जन पत्त्ररञ्जने पत्त्ररञ्जनानि
द्वितीयापत्त्ररञ्जनम् पत्त्ररञ्जने पत्त्ररञ्जनानि
तृतीयापत्त्ररञ्जनेन पत्त्ररञ्जनाभ्याम् पत्त्ररञ्जनैः
चतुर्थीपत्त्ररञ्जनाय पत्त्ररञ्जनाभ्याम् पत्त्ररञ्जनेभ्यः
पञ्चमीपत्त्ररञ्जनात् पत्त्ररञ्जनाभ्याम् पत्त्ररञ्जनेभ्यः
षष्ठीपत्त्ररञ्जनस्य पत्त्ररञ्जनयोः पत्त्ररञ्जनानाम्
सप्तमीपत्त्ररञ्जने पत्त्ररञ्जनयोः पत्त्ररञ्जनेषु

समास पत्त्ररञ्जन

अव्यय ॰पत्त्ररञ्जनम् ॰पत्त्ररञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria