सुबन्तावली ?पत्त्ररथेश्वर

Roma

पुमान्एकद्विबहु
प्रथमापत्त्ररथेश्वरः पत्त्ररथेश्वरौ पत्त्ररथेश्वराः
सम्बोधनम्पत्त्ररथेश्वर पत्त्ररथेश्वरौ पत्त्ररथेश्वराः
द्वितीयापत्त्ररथेश्वरम् पत्त्ररथेश्वरौ पत्त्ररथेश्वरान्
तृतीयापत्त्ररथेश्वरेण पत्त्ररथेश्वराभ्याम् पत्त्ररथेश्वरैः पत्त्ररथेश्वरेभिः
चतुर्थीपत्त्ररथेश्वराय पत्त्ररथेश्वराभ्याम् पत्त्ररथेश्वरेभ्यः
पञ्चमीपत्त्ररथेश्वरात् पत्त्ररथेश्वराभ्याम् पत्त्ररथेश्वरेभ्यः
षष्ठीपत्त्ररथेश्वरस्य पत्त्ररथेश्वरयोः पत्त्ररथेश्वराणाम्
सप्तमीपत्त्ररथेश्वरे पत्त्ररथेश्वरयोः पत्त्ररथेश्वरेषु

समास पत्त्ररथेश्वर

अव्यय ॰पत्त्ररथेश्वरम् ॰पत्त्ररथेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria