सुबन्तावली ?पत्त्ररथश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमापत्त्ररथश्रेष्ठः पत्त्ररथश्रेष्ठौ पत्त्ररथश्रेष्ठाः
सम्बोधनम्पत्त्ररथश्रेष्ठ पत्त्ररथश्रेष्ठौ पत्त्ररथश्रेष्ठाः
द्वितीयापत्त्ररथश्रेष्ठम् पत्त्ररथश्रेष्ठौ पत्त्ररथश्रेष्ठान्
तृतीयापत्त्ररथश्रेष्ठेन पत्त्ररथश्रेष्ठाभ्याम् पत्त्ररथश्रेष्ठैः पत्त्ररथश्रेष्ठेभिः
चतुर्थीपत्त्ररथश्रेष्ठाय पत्त्ररथश्रेष्ठाभ्याम् पत्त्ररथश्रेष्ठेभ्यः
पञ्चमीपत्त्ररथश्रेष्ठात् पत्त्ररथश्रेष्ठाभ्याम् पत्त्ररथश्रेष्ठेभ्यः
षष्ठीपत्त्ररथश्रेष्ठस्य पत्त्ररथश्रेष्ठयोः पत्त्ररथश्रेष्ठानाम्
सप्तमीपत्त्ररथश्रेष्ठे पत्त्ररथश्रेष्ठयोः पत्त्ररथश्रेष्ठेषु

समास पत्त्ररथश्रेष्ठ

अव्यय ॰पत्त्ररथश्रेष्ठम् ॰पत्त्ररथश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria