सुबन्तावली ?पत्त्ररथ

Roma

पुमान्एकद्विबहु
प्रथमापत्त्ररथः पत्त्ररथौ पत्त्ररथाः
सम्बोधनम्पत्त्ररथ पत्त्ररथौ पत्त्ररथाः
द्वितीयापत्त्ररथम् पत्त्ररथौ पत्त्ररथान्
तृतीयापत्त्ररथेन पत्त्ररथाभ्याम् पत्त्ररथैः पत्त्ररथेभिः
चतुर्थीपत्त्ररथाय पत्त्ररथाभ्याम् पत्त्ररथेभ्यः
पञ्चमीपत्त्ररथात् पत्त्ररथाभ्याम् पत्त्ररथेभ्यः
षष्ठीपत्त्ररथस्य पत्त्ररथयोः पत्त्ररथानाम्
सप्तमीपत्त्ररथे पत्त्ररथयोः पत्त्ररथेषु

समास पत्त्ररथ

अव्यय ॰पत्त्ररथम् ॰पत्त्ररथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria