सुबन्तावली ?पत्त्रपुष्प

Roma

पुमान्एकद्विबहु
प्रथमापत्त्रपुष्पः पत्त्रपुष्पौ पत्त्रपुष्पाः
सम्बोधनम्पत्त्रपुष्प पत्त्रपुष्पौ पत्त्रपुष्पाः
द्वितीयापत्त्रपुष्पम् पत्त्रपुष्पौ पत्त्रपुष्पान्
तृतीयापत्त्रपुष्पेण पत्त्रपुष्पाभ्याम् पत्त्रपुष्पैः पत्त्रपुष्पेभिः
चतुर्थीपत्त्रपुष्पाय पत्त्रपुष्पाभ्याम् पत्त्रपुष्पेभ्यः
पञ्चमीपत्त्रपुष्पात् पत्त्रपुष्पाभ्याम् पत्त्रपुष्पेभ्यः
षष्ठीपत्त्रपुष्पस्य पत्त्रपुष्पयोः पत्त्रपुष्पाणाम्
सप्तमीपत्त्रपुष्पे पत्त्रपुष्पयोः पत्त्रपुष्पेषु

समास पत्त्रपुष्प

अव्यय ॰पत्त्रपुष्पम् ॰पत्त्रपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria