सुबन्तावली ?पत्त्रलवण

Roma

नपुंसकम्एकद्विबहु
प्रथमापत्त्रलवणम् पत्त्रलवणे पत्त्रलवणानि
सम्बोधनम्पत्त्रलवण पत्त्रलवणे पत्त्रलवणानि
द्वितीयापत्त्रलवणम् पत्त्रलवणे पत्त्रलवणानि
तृतीयापत्त्रलवणेन पत्त्रलवणाभ्याम् पत्त्रलवणैः
चतुर्थीपत्त्रलवणाय पत्त्रलवणाभ्याम् पत्त्रलवणेभ्यः
पञ्चमीपत्त्रलवणात् पत्त्रलवणाभ्याम् पत्त्रलवणेभ्यः
षष्ठीपत्त्रलवणस्य पत्त्रलवणयोः पत्त्रलवणानाम्
सप्तमीपत्त्रलवणे पत्त्रलवणयोः पत्त्रलवणेषु

समास पत्त्रलवण

अव्यय ॰पत्त्रलवणम् ॰पत्त्रलवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria