सुबन्तावली ?पत्त्रझङ्कार

Roma

पुमान्एकद्विबहु
प्रथमापत्त्रझङ्कारः पत्त्रझङ्कारौ पत्त्रझङ्काराः
सम्बोधनम्पत्त्रझङ्कार पत्त्रझङ्कारौ पत्त्रझङ्काराः
द्वितीयापत्त्रझङ्कारम् पत्त्रझङ्कारौ पत्त्रझङ्कारान्
तृतीयापत्त्रझङ्कारेण पत्त्रझङ्काराभ्याम् पत्त्रझङ्कारैः पत्त्रझङ्कारेभिः
चतुर्थीपत्त्रझङ्काराय पत्त्रझङ्काराभ्याम् पत्त्रझङ्कारेभ्यः
पञ्चमीपत्त्रझङ्कारात् पत्त्रझङ्काराभ्याम् पत्त्रझङ्कारेभ्यः
षष्ठीपत्त्रझङ्कारस्य पत्त्रझङ्कारयोः पत्त्रझङ्काराणाम्
सप्तमीपत्त्रझङ्कारे पत्त्रझङ्कारयोः पत्त्रझङ्कारेषु

समास पत्त्रझङ्कार

अव्यय ॰पत्त्रझङ्कारम् ॰पत्त्रझङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria