सुबन्तावली ?पत्त्रगुप्त

Roma

पुमान्एकद्विबहु
प्रथमापत्त्रगुप्तः पत्त्रगुप्तौ पत्त्रगुप्ताः
सम्बोधनम्पत्त्रगुप्त पत्त्रगुप्तौ पत्त्रगुप्ताः
द्वितीयापत्त्रगुप्तम् पत्त्रगुप्तौ पत्त्रगुप्तान्
तृतीयापत्त्रगुप्तेन पत्त्रगुप्ताभ्याम् पत्त्रगुप्तैः पत्त्रगुप्तेभिः
चतुर्थीपत्त्रगुप्ताय पत्त्रगुप्ताभ्याम् पत्त्रगुप्तेभ्यः
पञ्चमीपत्त्रगुप्तात् पत्त्रगुप्ताभ्याम् पत्त्रगुप्तेभ्यः
षष्ठीपत्त्रगुप्तस्य पत्त्रगुप्तयोः पत्त्रगुप्तानाम्
सप्तमीपत्त्रगुप्ते पत्त्रगुप्तयोः पत्त्रगुप्तेषु

समास पत्त्रगुप्त

अव्यय ॰पत्त्रगुप्तम् ॰पत्त्रगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria