Declension table of ?pattanādhipati

Deva

MasculineSingularDualPlural
Nominativepattanādhipatiḥ pattanādhipatī pattanādhipatayaḥ
Vocativepattanādhipate pattanādhipatī pattanādhipatayaḥ
Accusativepattanādhipatim pattanādhipatī pattanādhipatīn
Instrumentalpattanādhipatinā pattanādhipatibhyām pattanādhipatibhiḥ
Dativepattanādhipataye pattanādhipatibhyām pattanādhipatibhyaḥ
Ablativepattanādhipateḥ pattanādhipatibhyām pattanādhipatibhyaḥ
Genitivepattanādhipateḥ pattanādhipatyoḥ pattanādhipatīnām
Locativepattanādhipatau pattanādhipatyoḥ pattanādhipatiṣu

Compound pattanādhipati -

Adverb -pattanādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria