Declension table of ?pattaṅga

Deva

NeuterSingularDualPlural
Nominativepattaṅgam pattaṅge pattaṅgāni
Vocativepattaṅga pattaṅge pattaṅgāni
Accusativepattaṅgam pattaṅge pattaṅgāni
Instrumentalpattaṅgena pattaṅgābhyām pattaṅgaiḥ
Dativepattaṅgāya pattaṅgābhyām pattaṅgebhyaḥ
Ablativepattaṅgāt pattaṅgābhyām pattaṅgebhyaḥ
Genitivepattaṅgasya pattaṅgayoḥ pattaṅgānām
Locativepattaṅge pattaṅgayoḥ pattaṅgeṣu

Compound pattaṅga -

Adverb -pattaṅgam -pattaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria