Declension table of ?patnīśāla

Deva

NeuterSingularDualPlural
Nominativepatnīśālam patnīśāle patnīśālāni
Vocativepatnīśāla patnīśāle patnīśālāni
Accusativepatnīśālam patnīśāle patnīśālāni
Instrumentalpatnīśālena patnīśālābhyām patnīśālaiḥ
Dativepatnīśālāya patnīśālābhyām patnīśālebhyaḥ
Ablativepatnīśālāt patnīśālābhyām patnīśālebhyaḥ
Genitivepatnīśālasya patnīśālayoḥ patnīśālānām
Locativepatnīśāle patnīśālayoḥ patnīśāleṣu

Compound patnīśāla -

Adverb -patnīśālam -patnīśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria