Declension table of ?patnīvatī

Deva

FeminineSingularDualPlural
Nominativepatnīvatī patnīvatyau patnīvatyaḥ
Vocativepatnīvati patnīvatyau patnīvatyaḥ
Accusativepatnīvatīm patnīvatyau patnīvatīḥ
Instrumentalpatnīvatyā patnīvatībhyām patnīvatībhiḥ
Dativepatnīvatyai patnīvatībhyām patnīvatībhyaḥ
Ablativepatnīvatyāḥ patnīvatībhyām patnīvatībhyaḥ
Genitivepatnīvatyāḥ patnīvatyoḥ patnīvatīnām
Locativepatnīvatyām patnīvatyoḥ patnīvatīṣu

Compound patnīvati - patnīvatī -

Adverb -patnīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria